Declension table of ?tapiṣṭha

Deva

MasculineSingularDualPlural
Nominativetapiṣṭhaḥ tapiṣṭhau tapiṣṭhāḥ
Vocativetapiṣṭha tapiṣṭhau tapiṣṭhāḥ
Accusativetapiṣṭham tapiṣṭhau tapiṣṭhān
Instrumentaltapiṣṭhena tapiṣṭhābhyām tapiṣṭhaiḥ tapiṣṭhebhiḥ
Dativetapiṣṭhāya tapiṣṭhābhyām tapiṣṭhebhyaḥ
Ablativetapiṣṭhāt tapiṣṭhābhyām tapiṣṭhebhyaḥ
Genitivetapiṣṭhasya tapiṣṭhayoḥ tapiṣṭhānām
Locativetapiṣṭhe tapiṣṭhayoḥ tapiṣṭheṣu

Compound tapiṣṭha -

Adverb -tapiṣṭham -tapiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria