Declension table of ?tapiṣṇu

Deva

NeuterSingularDualPlural
Nominativetapiṣṇu tapiṣṇunī tapiṣṇūni
Vocativetapiṣṇu tapiṣṇunī tapiṣṇūni
Accusativetapiṣṇu tapiṣṇunī tapiṣṇūni
Instrumentaltapiṣṇunā tapiṣṇubhyām tapiṣṇubhiḥ
Dativetapiṣṇune tapiṣṇubhyām tapiṣṇubhyaḥ
Ablativetapiṣṇunaḥ tapiṣṇubhyām tapiṣṇubhyaḥ
Genitivetapiṣṇunaḥ tapiṣṇunoḥ tapiṣṇūnām
Locativetapiṣṇuni tapiṣṇunoḥ tapiṣṇuṣu

Compound tapiṣṇu -

Adverb -tapiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria