Declension table of ?tapasvat

Deva

MasculineSingularDualPlural
Nominativetapasvān tapasvantau tapasvantaḥ
Vocativetapasvan tapasvantau tapasvantaḥ
Accusativetapasvantam tapasvantau tapasvataḥ
Instrumentaltapasvatā tapasvadbhyām tapasvadbhiḥ
Dativetapasvate tapasvadbhyām tapasvadbhyaḥ
Ablativetapasvataḥ tapasvadbhyām tapasvadbhyaḥ
Genitivetapasvataḥ tapasvatoḥ tapasvatām
Locativetapasvati tapasvatoḥ tapasvatsu

Compound tapasvat -

Adverb -tapasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria