Declension table of ?tapastakṣa

Deva

MasculineSingularDualPlural
Nominativetapastakṣaḥ tapastakṣau tapastakṣāḥ
Vocativetapastakṣa tapastakṣau tapastakṣāḥ
Accusativetapastakṣam tapastakṣau tapastakṣān
Instrumentaltapastakṣeṇa tapastakṣābhyām tapastakṣaiḥ tapastakṣebhiḥ
Dativetapastakṣāya tapastakṣābhyām tapastakṣebhyaḥ
Ablativetapastakṣāt tapastakṣābhyām tapastakṣebhyaḥ
Genitivetapastakṣasya tapastakṣayoḥ tapastakṣāṇām
Locativetapastakṣe tapastakṣayoḥ tapastakṣeṣu

Compound tapastakṣa -

Adverb -tapastakṣam -tapastakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria