Declension table of ?tapastaṅka

Deva

MasculineSingularDualPlural
Nominativetapastaṅkaḥ tapastaṅkau tapastaṅkāḥ
Vocativetapastaṅka tapastaṅkau tapastaṅkāḥ
Accusativetapastaṅkam tapastaṅkau tapastaṅkān
Instrumentaltapastaṅkena tapastaṅkābhyām tapastaṅkaiḥ tapastaṅkebhiḥ
Dativetapastaṅkāya tapastaṅkābhyām tapastaṅkebhyaḥ
Ablativetapastaṅkāt tapastaṅkābhyām tapastaṅkebhyaḥ
Genitivetapastaṅkasya tapastaṅkayoḥ tapastaṅkānām
Locativetapastaṅke tapastaṅkayoḥ tapastaṅkeṣu

Compound tapastaṅka -

Adverb -tapastaṅkam -tapastaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria