Declension table of ?tapānta

Deva

MasculineSingularDualPlural
Nominativetapāntaḥ tapāntau tapāntāḥ
Vocativetapānta tapāntau tapāntāḥ
Accusativetapāntam tapāntau tapāntān
Instrumentaltapāntena tapāntābhyām tapāntaiḥ tapāntebhiḥ
Dativetapāntāya tapāntābhyām tapāntebhyaḥ
Ablativetapāntāt tapāntābhyām tapāntebhyaḥ
Genitivetapāntasya tapāntayoḥ tapāntānām
Locativetapānte tapāntayoḥ tapānteṣu

Compound tapānta -

Adverb -tapāntam -tapāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria