Declension table of ?tapaḥsthalī

Deva

FeminineSingularDualPlural
Nominativetapaḥsthalī tapaḥsthalyau tapaḥsthalyaḥ
Vocativetapaḥsthali tapaḥsthalyau tapaḥsthalyaḥ
Accusativetapaḥsthalīm tapaḥsthalyau tapaḥsthalīḥ
Instrumentaltapaḥsthalyā tapaḥsthalībhyām tapaḥsthalībhiḥ
Dativetapaḥsthalyai tapaḥsthalībhyām tapaḥsthalībhyaḥ
Ablativetapaḥsthalyāḥ tapaḥsthalībhyām tapaḥsthalībhyaḥ
Genitivetapaḥsthalyāḥ tapaḥsthalyoḥ tapaḥsthalīnām
Locativetapaḥsthalyām tapaḥsthalyoḥ tapaḥsthalīṣu

Compound tapaḥsthali - tapaḥsthalī -

Adverb -tapaḥsthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria