Declension table of ?tapaḥsiddha

Deva

NeuterSingularDualPlural
Nominativetapaḥsiddham tapaḥsiddhe tapaḥsiddhāni
Vocativetapaḥsiddha tapaḥsiddhe tapaḥsiddhāni
Accusativetapaḥsiddham tapaḥsiddhe tapaḥsiddhāni
Instrumentaltapaḥsiddhena tapaḥsiddhābhyām tapaḥsiddhaiḥ
Dativetapaḥsiddhāya tapaḥsiddhābhyām tapaḥsiddhebhyaḥ
Ablativetapaḥsiddhāt tapaḥsiddhābhyām tapaḥsiddhebhyaḥ
Genitivetapaḥsiddhasya tapaḥsiddhayoḥ tapaḥsiddhānām
Locativetapaḥsiddhe tapaḥsiddhayoḥ tapaḥsiddheṣu

Compound tapaḥsiddha -

Adverb -tapaḥsiddham -tapaḥsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria