Declension table of ?tapaḥsiddha

Deva

MasculineSingularDualPlural
Nominativetapaḥsiddhaḥ tapaḥsiddhau tapaḥsiddhāḥ
Vocativetapaḥsiddha tapaḥsiddhau tapaḥsiddhāḥ
Accusativetapaḥsiddham tapaḥsiddhau tapaḥsiddhān
Instrumentaltapaḥsiddhena tapaḥsiddhābhyām tapaḥsiddhaiḥ tapaḥsiddhebhiḥ
Dativetapaḥsiddhāya tapaḥsiddhābhyām tapaḥsiddhebhyaḥ
Ablativetapaḥsiddhāt tapaḥsiddhābhyām tapaḥsiddhebhyaḥ
Genitivetapaḥsiddhasya tapaḥsiddhayoḥ tapaḥsiddhānām
Locativetapaḥsiddhe tapaḥsiddhayoḥ tapaḥsiddheṣu

Compound tapaḥsiddha -

Adverb -tapaḥsiddham -tapaḥsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria