Declension table of ?tapaḥsamādhi

Deva

MasculineSingularDualPlural
Nominativetapaḥsamādhiḥ tapaḥsamādhī tapaḥsamādhayaḥ
Vocativetapaḥsamādhe tapaḥsamādhī tapaḥsamādhayaḥ
Accusativetapaḥsamādhim tapaḥsamādhī tapaḥsamādhīn
Instrumentaltapaḥsamādhinā tapaḥsamādhibhyām tapaḥsamādhibhiḥ
Dativetapaḥsamādhaye tapaḥsamādhibhyām tapaḥsamādhibhyaḥ
Ablativetapaḥsamādheḥ tapaḥsamādhibhyām tapaḥsamādhibhyaḥ
Genitivetapaḥsamādheḥ tapaḥsamādhyoḥ tapaḥsamādhīnām
Locativetapaḥsamādhau tapaḥsamādhyoḥ tapaḥsamādhiṣu

Compound tapaḥsamādhi -

Adverb -tapaḥsamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria