Declension table of ?tapaḥsahāya

Deva

MasculineSingularDualPlural
Nominativetapaḥsahāyaḥ tapaḥsahāyau tapaḥsahāyāḥ
Vocativetapaḥsahāya tapaḥsahāyau tapaḥsahāyāḥ
Accusativetapaḥsahāyam tapaḥsahāyau tapaḥsahāyān
Instrumentaltapaḥsahāyena tapaḥsahāyābhyām tapaḥsahāyaiḥ tapaḥsahāyebhiḥ
Dativetapaḥsahāyāya tapaḥsahāyābhyām tapaḥsahāyebhyaḥ
Ablativetapaḥsahāyāt tapaḥsahāyābhyām tapaḥsahāyebhyaḥ
Genitivetapaḥsahāyasya tapaḥsahāyayoḥ tapaḥsahāyānām
Locativetapaḥsahāye tapaḥsahāyayoḥ tapaḥsahāyeṣu

Compound tapaḥsahāya -

Adverb -tapaḥsahāyam -tapaḥsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria