Declension table of ?tapaḥsādhyā

Deva

FeminineSingularDualPlural
Nominativetapaḥsādhyā tapaḥsādhye tapaḥsādhyāḥ
Vocativetapaḥsādhye tapaḥsādhye tapaḥsādhyāḥ
Accusativetapaḥsādhyām tapaḥsādhye tapaḥsādhyāḥ
Instrumentaltapaḥsādhyayā tapaḥsādhyābhyām tapaḥsādhyābhiḥ
Dativetapaḥsādhyāyai tapaḥsādhyābhyām tapaḥsādhyābhyaḥ
Ablativetapaḥsādhyāyāḥ tapaḥsādhyābhyām tapaḥsādhyābhyaḥ
Genitivetapaḥsādhyāyāḥ tapaḥsādhyayoḥ tapaḥsādhyānām
Locativetapaḥsādhyāyām tapaḥsādhyayoḥ tapaḥsādhyāsu

Adverb -tapaḥsādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria