Declension table of ?tapaḥsādhya

Deva

NeuterSingularDualPlural
Nominativetapaḥsādhyam tapaḥsādhye tapaḥsādhyāni
Vocativetapaḥsādhya tapaḥsādhye tapaḥsādhyāni
Accusativetapaḥsādhyam tapaḥsādhye tapaḥsādhyāni
Instrumentaltapaḥsādhyena tapaḥsādhyābhyām tapaḥsādhyaiḥ
Dativetapaḥsādhyāya tapaḥsādhyābhyām tapaḥsādhyebhyaḥ
Ablativetapaḥsādhyāt tapaḥsādhyābhyām tapaḥsādhyebhyaḥ
Genitivetapaḥsādhyasya tapaḥsādhyayoḥ tapaḥsādhyānām
Locativetapaḥsādhye tapaḥsādhyayoḥ tapaḥsādhyeṣu

Compound tapaḥsādhya -

Adverb -tapaḥsādhyam -tapaḥsādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria