Declension table of ?tapaḥsādhya

Deva

MasculineSingularDualPlural
Nominativetapaḥsādhyaḥ tapaḥsādhyau tapaḥsādhyāḥ
Vocativetapaḥsādhya tapaḥsādhyau tapaḥsādhyāḥ
Accusativetapaḥsādhyam tapaḥsādhyau tapaḥsādhyān
Instrumentaltapaḥsādhyena tapaḥsādhyābhyām tapaḥsādhyaiḥ tapaḥsādhyebhiḥ
Dativetapaḥsādhyāya tapaḥsādhyābhyām tapaḥsādhyebhyaḥ
Ablativetapaḥsādhyāt tapaḥsādhyābhyām tapaḥsādhyebhyaḥ
Genitivetapaḥsādhyasya tapaḥsādhyayoḥ tapaḥsādhyānām
Locativetapaḥsādhye tapaḥsādhyayoḥ tapaḥsādhyeṣu

Compound tapaḥsādhya -

Adverb -tapaḥsādhyam -tapaḥsādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria