Declension table of ?tapaḥpradhāna

Deva

NeuterSingularDualPlural
Nominativetapaḥpradhānam tapaḥpradhāne tapaḥpradhānāni
Vocativetapaḥpradhāna tapaḥpradhāne tapaḥpradhānāni
Accusativetapaḥpradhānam tapaḥpradhāne tapaḥpradhānāni
Instrumentaltapaḥpradhānena tapaḥpradhānābhyām tapaḥpradhānaiḥ
Dativetapaḥpradhānāya tapaḥpradhānābhyām tapaḥpradhānebhyaḥ
Ablativetapaḥpradhānāt tapaḥpradhānābhyām tapaḥpradhānebhyaḥ
Genitivetapaḥpradhānasya tapaḥpradhānayoḥ tapaḥpradhānānām
Locativetapaḥpradhāne tapaḥpradhānayoḥ tapaḥpradhāneṣu

Compound tapaḥpradhāna -

Adverb -tapaḥpradhānam -tapaḥpradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria