Declension table of ?tapaḥkleśasaha

Deva

NeuterSingularDualPlural
Nominativetapaḥkleśasaham tapaḥkleśasahe tapaḥkleśasahāni
Vocativetapaḥkleśasaha tapaḥkleśasahe tapaḥkleśasahāni
Accusativetapaḥkleśasaham tapaḥkleśasahe tapaḥkleśasahāni
Instrumentaltapaḥkleśasahena tapaḥkleśasahābhyām tapaḥkleśasahaiḥ
Dativetapaḥkleśasahāya tapaḥkleśasahābhyām tapaḥkleśasahebhyaḥ
Ablativetapaḥkleśasahāt tapaḥkleśasahābhyām tapaḥkleśasahebhyaḥ
Genitivetapaḥkleśasahasya tapaḥkleśasahayoḥ tapaḥkleśasahānām
Locativetapaḥkleśasahe tapaḥkleśasahayoḥ tapaḥkleśasaheṣu

Compound tapaḥkleśasaha -

Adverb -tapaḥkleśasaham -tapaḥkleśasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria