Declension table of ?tapaḥkleśasaha

Deva

MasculineSingularDualPlural
Nominativetapaḥkleśasahaḥ tapaḥkleśasahau tapaḥkleśasahāḥ
Vocativetapaḥkleśasaha tapaḥkleśasahau tapaḥkleśasahāḥ
Accusativetapaḥkleśasaham tapaḥkleśasahau tapaḥkleśasahān
Instrumentaltapaḥkleśasahena tapaḥkleśasahābhyām tapaḥkleśasahaiḥ tapaḥkleśasahebhiḥ
Dativetapaḥkleśasahāya tapaḥkleśasahābhyām tapaḥkleśasahebhyaḥ
Ablativetapaḥkleśasahāt tapaḥkleśasahābhyām tapaḥkleśasahebhyaḥ
Genitivetapaḥkleśasahasya tapaḥkleśasahayoḥ tapaḥkleśasahānām
Locativetapaḥkleśasahe tapaḥkleśasahayoḥ tapaḥkleśasaheṣu

Compound tapaḥkleśasaha -

Adverb -tapaḥkleśasaham -tapaḥkleśasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria