Declension table of ?tanuśarīra

Deva

MasculineSingularDualPlural
Nominativetanuśarīraḥ tanuśarīrau tanuśarīrāḥ
Vocativetanuśarīra tanuśarīrau tanuśarīrāḥ
Accusativetanuśarīram tanuśarīrau tanuśarīrān
Instrumentaltanuśarīreṇa tanuśarīrābhyām tanuśarīraiḥ tanuśarīrebhiḥ
Dativetanuśarīrāya tanuśarīrābhyām tanuśarīrebhyaḥ
Ablativetanuśarīrāt tanuśarīrābhyām tanuśarīrebhyaḥ
Genitivetanuśarīrasya tanuśarīrayoḥ tanuśarīrāṇām
Locativetanuśarīre tanuśarīrayoḥ tanuśarīreṣu

Compound tanuśarīra -

Adverb -tanuśarīram -tanuśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria