Declension table of ?tanuvraṇa

Deva

MasculineSingularDualPlural
Nominativetanuvraṇaḥ tanuvraṇau tanuvraṇāḥ
Vocativetanuvraṇa tanuvraṇau tanuvraṇāḥ
Accusativetanuvraṇam tanuvraṇau tanuvraṇān
Instrumentaltanuvraṇena tanuvraṇābhyām tanuvraṇaiḥ tanuvraṇebhiḥ
Dativetanuvraṇāya tanuvraṇābhyām tanuvraṇebhyaḥ
Ablativetanuvraṇāt tanuvraṇābhyām tanuvraṇebhyaḥ
Genitivetanuvraṇasya tanuvraṇayoḥ tanuvraṇānām
Locativetanuvraṇe tanuvraṇayoḥ tanuvraṇeṣu

Compound tanuvraṇa -

Adverb -tanuvraṇam -tanuvraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria