Declension table of ?tanuvarman

Deva

NeuterSingularDualPlural
Nominativetanuvarma tanuvarmaṇī tanuvarmāṇi
Vocativetanuvarman tanuvarma tanuvarmaṇī tanuvarmāṇi
Accusativetanuvarma tanuvarmaṇī tanuvarmāṇi
Instrumentaltanuvarmaṇā tanuvarmabhyām tanuvarmabhiḥ
Dativetanuvarmaṇe tanuvarmabhyām tanuvarmabhyaḥ
Ablativetanuvarmaṇaḥ tanuvarmabhyām tanuvarmabhyaḥ
Genitivetanuvarmaṇaḥ tanuvarmaṇoḥ tanuvarmaṇām
Locativetanuvarmaṇi tanuvarmaṇoḥ tanuvarmasu

Compound tanuvarma -

Adverb -tanuvarma -tanuvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria