Declension table of ?tanuvāta

Deva

MasculineSingularDualPlural
Nominativetanuvātaḥ tanuvātau tanuvātāḥ
Vocativetanuvāta tanuvātau tanuvātāḥ
Accusativetanuvātam tanuvātau tanuvātān
Instrumentaltanuvātena tanuvātābhyām tanuvātaiḥ tanuvātebhiḥ
Dativetanuvātāya tanuvātābhyām tanuvātebhyaḥ
Ablativetanuvātāt tanuvātābhyām tanuvātebhyaḥ
Genitivetanuvātasya tanuvātayoḥ tanuvātānām
Locativetanuvāte tanuvātayoḥ tanuvāteṣu

Compound tanuvāta -

Adverb -tanuvātam -tanuvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria