Declension table of ?tanūśubhra

Deva

NeuterSingularDualPlural
Nominativetanūśubhram tanūśubhre tanūśubhrāṇi
Vocativetanūśubhra tanūśubhre tanūśubhrāṇi
Accusativetanūśubhram tanūśubhre tanūśubhrāṇi
Instrumentaltanūśubhreṇa tanūśubhrābhyām tanūśubhraiḥ
Dativetanūśubhrāya tanūśubhrābhyām tanūśubhrebhyaḥ
Ablativetanūśubhrāt tanūśubhrābhyām tanūśubhrebhyaḥ
Genitivetanūśubhrasya tanūśubhrayoḥ tanūśubhrāṇām
Locativetanūśubhre tanūśubhrayoḥ tanūśubhreṣu

Compound tanūśubhra -

Adverb -tanūśubhram -tanūśubhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria