Declension table of ?tanūvaśin

Deva

NeuterSingularDualPlural
Nominativetanūvaśi tanūvaśinī tanūvaśīni
Vocativetanūvaśin tanūvaśi tanūvaśinī tanūvaśīni
Accusativetanūvaśi tanūvaśinī tanūvaśīni
Instrumentaltanūvaśinā tanūvaśibhyām tanūvaśibhiḥ
Dativetanūvaśine tanūvaśibhyām tanūvaśibhyaḥ
Ablativetanūvaśinaḥ tanūvaśibhyām tanūvaśibhyaḥ
Genitivetanūvaśinaḥ tanūvaśinoḥ tanūvaśinām
Locativetanūvaśini tanūvaśinoḥ tanūvaśiṣu

Compound tanūvaśi -

Adverb -tanūvaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria