Declension table of ?tanūtala

Deva

MasculineSingularDualPlural
Nominativetanūtalaḥ tanūtalau tanūtalāḥ
Vocativetanūtala tanūtalau tanūtalāḥ
Accusativetanūtalam tanūtalau tanūtalān
Instrumentaltanūtalena tanūtalābhyām tanūtalaiḥ tanūtalebhiḥ
Dativetanūtalāya tanūtalābhyām tanūtalebhyaḥ
Ablativetanūtalāt tanūtalābhyām tanūtalebhyaḥ
Genitivetanūtalasya tanūtalayoḥ tanūtalānām
Locativetanūtale tanūtalayoḥ tanūtaleṣu

Compound tanūtala -

Adverb -tanūtalam -tanūtalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria