Declension table of ?tanūpāvanā

Deva

FeminineSingularDualPlural
Nominativetanūpāvanā tanūpāvane tanūpāvanāḥ
Vocativetanūpāvane tanūpāvane tanūpāvanāḥ
Accusativetanūpāvanām tanūpāvane tanūpāvanāḥ
Instrumentaltanūpāvanayā tanūpāvanābhyām tanūpāvanābhiḥ
Dativetanūpāvanāyai tanūpāvanābhyām tanūpāvanābhyaḥ
Ablativetanūpāvanāyāḥ tanūpāvanābhyām tanūpāvanābhyaḥ
Genitivetanūpāvanāyāḥ tanūpāvanayoḥ tanūpāvanānām
Locativetanūpāvanāyām tanūpāvanayoḥ tanūpāvanāsu

Adverb -tanūpāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria