Declension table of ?tanūpāvan

Deva

MasculineSingularDualPlural
Nominativetanūpāvā tanūpāvānau tanūpāvānaḥ
Vocativetanūpāvan tanūpāvānau tanūpāvānaḥ
Accusativetanūpāvānam tanūpāvānau tanūpāvnaḥ
Instrumentaltanūpāvnā tanūpāvabhyām tanūpāvabhiḥ
Dativetanūpāvne tanūpāvabhyām tanūpāvabhyaḥ
Ablativetanūpāvnaḥ tanūpāvabhyām tanūpāvabhyaḥ
Genitivetanūpāvnaḥ tanūpāvnoḥ tanūpāvnām
Locativetanūpāvni tanūpāvani tanūpāvnoḥ tanūpāvasu

Compound tanūpāva -

Adverb -tanūpāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria