Declension table of ?tanūnapātvat

Deva

MasculineSingularDualPlural
Nominativetanūnapātvān tanūnapātvantau tanūnapātvantaḥ
Vocativetanūnapātvan tanūnapātvantau tanūnapātvantaḥ
Accusativetanūnapātvantam tanūnapātvantau tanūnapātvataḥ
Instrumentaltanūnapātvatā tanūnapātvadbhyām tanūnapātvadbhiḥ
Dativetanūnapātvate tanūnapātvadbhyām tanūnapātvadbhyaḥ
Ablativetanūnapātvataḥ tanūnapātvadbhyām tanūnapātvadbhyaḥ
Genitivetanūnapātvataḥ tanūnapātvatoḥ tanūnapātvatām
Locativetanūnapātvati tanūnapātvatoḥ tanūnapātvatsu

Compound tanūnapātvat -

Adverb -tanūnapātvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria