Declension table of tanūnapāt

Deva

MasculineSingularDualPlural
Nominativetanūnapān tanūnapāntau tanūnapāntaḥ
Vocativetanūnapān tanūnapāntau tanūnapāntaḥ
Accusativetanūnapāntam tanūnapāntau tanūnapātaḥ
Instrumentaltanūnapātā tanūnapādbhyām tanūnapādbhiḥ
Dativetanūnapāte tanūnapādbhyām tanūnapādbhyaḥ
Ablativetanūnapātaḥ tanūnapādbhyām tanūnapādbhyaḥ
Genitivetanūnapātaḥ tanūnapātoḥ tanūnapātām
Locativetanūnapāti tanūnapātoḥ tanūnapātsu

Compound tanūnapāt -

Adverb -tanūnapāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria