Declension table of ?tanūnapa

Deva

NeuterSingularDualPlural
Nominativetanūnapam tanūnape tanūnapāni
Vocativetanūnapa tanūnape tanūnapāni
Accusativetanūnapam tanūnape tanūnapāni
Instrumentaltanūnapena tanūnapābhyām tanūnapaiḥ
Dativetanūnapāya tanūnapābhyām tanūnapebhyaḥ
Ablativetanūnapāt tanūnapābhyām tanūnapebhyaḥ
Genitivetanūnapasya tanūnapayoḥ tanūnapānām
Locativetanūnape tanūnapayoḥ tanūnapeṣu

Compound tanūnapa -

Adverb -tanūnapam -tanūnapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria