Declension table of ?tanūna

Deva

MasculineSingularDualPlural
Nominativetanūnaḥ tanūnau tanūnāḥ
Vocativetanūna tanūnau tanūnāḥ
Accusativetanūnam tanūnau tanūnān
Instrumentaltanūnena tanūnābhyām tanūnaiḥ tanūnebhiḥ
Dativetanūnāya tanūnābhyām tanūnebhyaḥ
Ablativetanūnāt tanūnābhyām tanūnebhyaḥ
Genitivetanūnasya tanūnayoḥ tanūnānām
Locativetanūne tanūnayoḥ tanūneṣu

Compound tanūna -

Adverb -tanūnam -tanūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria