Declension table of ?tanūkṛta

Deva

NeuterSingularDualPlural
Nominativetanūkṛtam tanūkṛte tanūkṛtāni
Vocativetanūkṛta tanūkṛte tanūkṛtāni
Accusativetanūkṛtam tanūkṛte tanūkṛtāni
Instrumentaltanūkṛtena tanūkṛtābhyām tanūkṛtaiḥ
Dativetanūkṛtāya tanūkṛtābhyām tanūkṛtebhyaḥ
Ablativetanūkṛtāt tanūkṛtābhyām tanūkṛtebhyaḥ
Genitivetanūkṛtasya tanūkṛtayoḥ tanūkṛtānām
Locativetanūkṛte tanūkṛtayoḥ tanūkṛteṣu

Compound tanūkṛta -

Adverb -tanūkṛtam -tanūkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria