Declension table of ?tanūjani

Deva

MasculineSingularDualPlural
Nominativetanūjaniḥ tanūjanī tanūjanayaḥ
Vocativetanūjane tanūjanī tanūjanayaḥ
Accusativetanūjanim tanūjanī tanūjanīn
Instrumentaltanūjaninā tanūjanibhyām tanūjanibhiḥ
Dativetanūjanaye tanūjanibhyām tanūjanibhyaḥ
Ablativetanūjaneḥ tanūjanibhyām tanūjanibhyaḥ
Genitivetanūjaneḥ tanūjanyoḥ tanūjanīnām
Locativetanūjanau tanūjanyoḥ tanūjaniṣu

Compound tanūjani -

Adverb -tanūjani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria