Declension table of ?tanūhavis

Deva

NeuterSingularDualPlural
Nominativetanūhaviḥ tanūhaviṣī tanūhavīṃṣi
Vocativetanūhaviḥ tanūhaviṣī tanūhavīṃṣi
Accusativetanūhaviḥ tanūhaviṣī tanūhavīṃṣi
Instrumentaltanūhaviṣā tanūhavirbhyām tanūhavirbhiḥ
Dativetanūhaviṣe tanūhavirbhyām tanūhavirbhyaḥ
Ablativetanūhaviṣaḥ tanūhavirbhyām tanūhavirbhyaḥ
Genitivetanūhaviṣaḥ tanūhaviṣoḥ tanūhaviṣām
Locativetanūhaviṣi tanūhaviṣoḥ tanūhaviḥṣu

Compound tanūhavis -

Adverb -tanūhavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria