Declension table of ?tanūdūṣi

Deva

NeuterSingularDualPlural
Nominativetanūdūṣi tanūdūṣiṇī tanūdūṣīṇi
Vocativetanūdūṣi tanūdūṣiṇī tanūdūṣīṇi
Accusativetanūdūṣi tanūdūṣiṇī tanūdūṣīṇi
Instrumentaltanūdūṣiṇā tanūdūṣibhyām tanūdūṣibhiḥ
Dativetanūdūṣiṇe tanūdūṣibhyām tanūdūṣibhyaḥ
Ablativetanūdūṣiṇaḥ tanūdūṣibhyām tanūdūṣibhyaḥ
Genitivetanūdūṣiṇaḥ tanūdūṣiṇoḥ tanūdūṣīṇām
Locativetanūdūṣiṇi tanūdūṣiṇoḥ tanūdūṣiṣu

Compound tanūdūṣi -

Adverb -tanūdūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria