Declension table of ?tanūbhūta

Deva

MasculineSingularDualPlural
Nominativetanūbhūtaḥ tanūbhūtau tanūbhūtāḥ
Vocativetanūbhūta tanūbhūtau tanūbhūtāḥ
Accusativetanūbhūtam tanūbhūtau tanūbhūtān
Instrumentaltanūbhūtena tanūbhūtābhyām tanūbhūtaiḥ tanūbhūtebhiḥ
Dativetanūbhūtāya tanūbhūtābhyām tanūbhūtebhyaḥ
Ablativetanūbhūtāt tanūbhūtābhyām tanūbhūtebhyaḥ
Genitivetanūbhūtasya tanūbhūtayoḥ tanūbhūtānām
Locativetanūbhūte tanūbhūtayoḥ tanūbhūteṣu

Compound tanūbhūta -

Adverb -tanūbhūtam -tanūbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria