Declension table of ?tanūbala

Deva

NeuterSingularDualPlural
Nominativetanūbalam tanūbale tanūbalāni
Vocativetanūbala tanūbale tanūbalāni
Accusativetanūbalam tanūbale tanūbalāni
Instrumentaltanūbalena tanūbalābhyām tanūbalaiḥ
Dativetanūbalāya tanūbalābhyām tanūbalebhyaḥ
Ablativetanūbalāt tanūbalābhyām tanūbalebhyaḥ
Genitivetanūbalasya tanūbalayoḥ tanūbalānām
Locativetanūbale tanūbalayoḥ tanūbaleṣu

Compound tanūbala -

Adverb -tanūbalam -tanūbalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria