Declension table of ?tanutyajā

Deva

FeminineSingularDualPlural
Nominativetanutyajā tanutyaje tanutyajāḥ
Vocativetanutyaje tanutyaje tanutyajāḥ
Accusativetanutyajām tanutyaje tanutyajāḥ
Instrumentaltanutyajayā tanutyajābhyām tanutyajābhiḥ
Dativetanutyajāyai tanutyajābhyām tanutyajābhyaḥ
Ablativetanutyajāyāḥ tanutyajābhyām tanutyajābhyaḥ
Genitivetanutyajāyāḥ tanutyajayoḥ tanutyajānām
Locativetanutyajāyām tanutyajayoḥ tanutyajāsu

Adverb -tanutyajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria