Declension table of ?tanutyāga

Deva

NeuterSingularDualPlural
Nominativetanutyāgam tanutyāge tanutyāgāni
Vocativetanutyāga tanutyāge tanutyāgāni
Accusativetanutyāgam tanutyāge tanutyāgāni
Instrumentaltanutyāgena tanutyāgābhyām tanutyāgaiḥ
Dativetanutyāgāya tanutyāgābhyām tanutyāgebhyaḥ
Ablativetanutyāgāt tanutyāgābhyām tanutyāgebhyaḥ
Genitivetanutyāgasya tanutyāgayoḥ tanutyāgānām
Locativetanutyāge tanutyāgayoḥ tanutyāgeṣu

Compound tanutyāga -

Adverb -tanutyāgam -tanutyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria