Declension table of ?tanutyāga

Deva

MasculineSingularDualPlural
Nominativetanutyāgaḥ tanutyāgau tanutyāgāḥ
Vocativetanutyāga tanutyāgau tanutyāgāḥ
Accusativetanutyāgam tanutyāgau tanutyāgān
Instrumentaltanutyāgena tanutyāgābhyām tanutyāgaiḥ tanutyāgebhiḥ
Dativetanutyāgāya tanutyāgābhyām tanutyāgebhyaḥ
Ablativetanutyāgāt tanutyāgābhyām tanutyāgebhyaḥ
Genitivetanutyāgasya tanutyāgayoḥ tanutyāgānām
Locativetanutyāge tanutyāgayoḥ tanutyāgeṣu

Compound tanutyāga -

Adverb -tanutyāgam -tanutyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria