Declension table of ?tanutvaca

Deva

MasculineSingularDualPlural
Nominativetanutvacaḥ tanutvacau tanutvacāḥ
Vocativetanutvaca tanutvacau tanutvacāḥ
Accusativetanutvacam tanutvacau tanutvacān
Instrumentaltanutvacena tanutvacābhyām tanutvacaiḥ tanutvacebhiḥ
Dativetanutvacāya tanutvacābhyām tanutvacebhyaḥ
Ablativetanutvacāt tanutvacābhyām tanutvacebhyaḥ
Genitivetanutvacasya tanutvacayoḥ tanutvacānām
Locativetanutvace tanutvacayoḥ tanutvaceṣu

Compound tanutvaca -

Adverb -tanutvacam -tanutvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria