Declension table of ?tanutva

Deva

NeuterSingularDualPlural
Nominativetanutvam tanutve tanutvāni
Vocativetanutva tanutve tanutvāni
Accusativetanutvam tanutve tanutvāni
Instrumentaltanutvena tanutvābhyām tanutvaiḥ
Dativetanutvāya tanutvābhyām tanutvebhyaḥ
Ablativetanutvāt tanutvābhyām tanutvebhyaḥ
Genitivetanutvasya tanutvayoḥ tanutvānām
Locativetanutve tanutvayoḥ tanutveṣu

Compound tanutva -

Adverb -tanutvam -tanutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria