Declension table of ?tanutravat

Deva

NeuterSingularDualPlural
Nominativetanutravat tanutravantī tanutravatī tanutravanti
Vocativetanutravat tanutravantī tanutravatī tanutravanti
Accusativetanutravat tanutravantī tanutravatī tanutravanti
Instrumentaltanutravatā tanutravadbhyām tanutravadbhiḥ
Dativetanutravate tanutravadbhyām tanutravadbhyaḥ
Ablativetanutravataḥ tanutravadbhyām tanutravadbhyaḥ
Genitivetanutravataḥ tanutravatoḥ tanutravatām
Locativetanutravati tanutravatoḥ tanutravatsu

Adverb -tanutravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria