Declension table of ?tanutravat

Deva

MasculineSingularDualPlural
Nominativetanutravān tanutravantau tanutravantaḥ
Vocativetanutravan tanutravantau tanutravantaḥ
Accusativetanutravantam tanutravantau tanutravataḥ
Instrumentaltanutravatā tanutravadbhyām tanutravadbhiḥ
Dativetanutravate tanutravadbhyām tanutravadbhyaḥ
Ablativetanutravataḥ tanutravadbhyām tanutravadbhyaḥ
Genitivetanutravataḥ tanutravatoḥ tanutravatām
Locativetanutravati tanutravatoḥ tanutravatsu

Compound tanutravat -

Adverb -tanutravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria