Declension table of ?tanutrāṇa

Deva

NeuterSingularDualPlural
Nominativetanutrāṇam tanutrāṇe tanutrāṇāni
Vocativetanutrāṇa tanutrāṇe tanutrāṇāni
Accusativetanutrāṇam tanutrāṇe tanutrāṇāni
Instrumentaltanutrāṇena tanutrāṇābhyām tanutrāṇaiḥ
Dativetanutrāṇāya tanutrāṇābhyām tanutrāṇebhyaḥ
Ablativetanutrāṇāt tanutrāṇābhyām tanutrāṇebhyaḥ
Genitivetanutrāṇasya tanutrāṇayoḥ tanutrāṇānām
Locativetanutrāṇe tanutrāṇayoḥ tanutrāṇeṣu

Compound tanutrāṇa -

Adverb -tanutrāṇam -tanutrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria