Declension table of ?tanutara

Deva

MasculineSingularDualPlural
Nominativetanutaraḥ tanutarau tanutarāḥ
Vocativetanutara tanutarau tanutarāḥ
Accusativetanutaram tanutarau tanutarān
Instrumentaltanutareṇa tanutarābhyām tanutaraiḥ tanutarebhiḥ
Dativetanutarāya tanutarābhyām tanutarebhyaḥ
Ablativetanutarāt tanutarābhyām tanutarebhyaḥ
Genitivetanutarasya tanutarayoḥ tanutarāṇām
Locativetanutare tanutarayoḥ tanutareṣu

Compound tanutara -

Adverb -tanutaram -tanutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria