Declension table of ?tanutā

Deva

FeminineSingularDualPlural
Nominativetanutā tanute tanutāḥ
Vocativetanute tanute tanutāḥ
Accusativetanutām tanute tanutāḥ
Instrumentaltanutayā tanutābhyām tanutābhiḥ
Dativetanutāyai tanutābhyām tanutābhyaḥ
Ablativetanutāyāḥ tanutābhyām tanutābhyaḥ
Genitivetanutāyāḥ tanutayoḥ tanutānām
Locativetanutāyām tanutayoḥ tanutāsu

Adverb -tanutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria