Declension table of ?tanusañcāriṇī

Deva

FeminineSingularDualPlural
Nominativetanusañcāriṇī tanusañcāriṇyau tanusañcāriṇyaḥ
Vocativetanusañcāriṇi tanusañcāriṇyau tanusañcāriṇyaḥ
Accusativetanusañcāriṇīm tanusañcāriṇyau tanusañcāriṇīḥ
Instrumentaltanusañcāriṇyā tanusañcāriṇībhyām tanusañcāriṇībhiḥ
Dativetanusañcāriṇyai tanusañcāriṇībhyām tanusañcāriṇībhyaḥ
Ablativetanusañcāriṇyāḥ tanusañcāriṇībhyām tanusañcāriṇībhyaḥ
Genitivetanusañcāriṇyāḥ tanusañcāriṇyoḥ tanusañcāriṇīnām
Locativetanusañcāriṇyām tanusañcāriṇyoḥ tanusañcāriṇīṣu

Compound tanusañcāriṇi - tanusañcāriṇī -

Adverb -tanusañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria