Declension table of tanumadhyama

Deva

NeuterSingularDualPlural
Nominativetanumadhyamam tanumadhyame tanumadhyamāni
Vocativetanumadhyama tanumadhyame tanumadhyamāni
Accusativetanumadhyamam tanumadhyame tanumadhyamāni
Instrumentaltanumadhyamena tanumadhyamābhyām tanumadhyamaiḥ
Dativetanumadhyamāya tanumadhyamābhyām tanumadhyamebhyaḥ
Ablativetanumadhyamāt tanumadhyamābhyām tanumadhyamebhyaḥ
Genitivetanumadhyamasya tanumadhyamayoḥ tanumadhyamānām
Locativetanumadhyame tanumadhyamayoḥ tanumadhyameṣu

Compound tanumadhyama -

Adverb -tanumadhyamam -tanumadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria