Declension table of ?tanudīrghaghoṇa

Deva

NeuterSingularDualPlural
Nominativetanudīrghaghoṇam tanudīrghaghoṇe tanudīrghaghoṇāni
Vocativetanudīrghaghoṇa tanudīrghaghoṇe tanudīrghaghoṇāni
Accusativetanudīrghaghoṇam tanudīrghaghoṇe tanudīrghaghoṇāni
Instrumentaltanudīrghaghoṇena tanudīrghaghoṇābhyām tanudīrghaghoṇaiḥ
Dativetanudīrghaghoṇāya tanudīrghaghoṇābhyām tanudīrghaghoṇebhyaḥ
Ablativetanudīrghaghoṇāt tanudīrghaghoṇābhyām tanudīrghaghoṇebhyaḥ
Genitivetanudīrghaghoṇasya tanudīrghaghoṇayoḥ tanudīrghaghoṇānām
Locativetanudīrghaghoṇe tanudīrghaghoṇayoḥ tanudīrghaghoṇeṣu

Compound tanudīrghaghoṇa -

Adverb -tanudīrghaghoṇam -tanudīrghaghoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria