Declension table of ?tanudhī_ā

Deva

FeminineSingularDualPlural
Nominativetanudhī_ā tanudhī_e tanudhī_āḥ
Vocativetanudhī_e tanudhī_e tanudhī_āḥ
Accusativetanudhī_ām tanudhī_e tanudhī_āḥ
Instrumentaltanudhī_ayā tanudhī_ābhyām tanudhī_ābhiḥ
Dativetanudhī_āyai tanudhī_ābhyām tanudhī_ābhyaḥ
Ablativetanudhī_āyāḥ tanudhī_ābhyām tanudhī_ābhyaḥ
Genitivetanudhī_āyāḥ tanudhī_ayoḥ tanudhī_ānām
Locativetanudhī_āyām tanudhī_ayoḥ tanudhī_āsu

Adverb -tanudhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria